A 151-17 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/17
Title: Jñānārṇavatantra
Dimensions: 29.5 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/156
Remarks:


Reel No. A 151-17 Inventory No. 27554

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 29.5 x 9.0 cm

Folios 68

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/156

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

śrīdevy ūvāca (!) ||

gaṇeśanandicandreśasurendraparivārita (!) |

jagadvandya kalādhīśa kin tvayā japyate sadā ||

akṣamāleti kinnāma saṃśayo me hṛdisthitaḥ |

śabdātītaṃ paraṃvrahma tvam eva paramātmavit |

kathayānanda niṣyandaṃ, sāndramāna sa nicayāt (!) ||

|| śrīmahādeva uvāca ||

kathayāmi varārohe, yan mayā japyate sadā |

akārādikṣakārāntā, mātṛkā varṇṇarūpiṇī | (fol. 1v1–3)

«Sub-colophon:»

iti śrījñānārṇṇavanityātantre rahasyātirahasye ṣaṭtriṃśatisāhastre pavitrārohanaṃnāma caturvviṃśatipaṭalaḥ || 24 ||

|| śrīśrīśrīmahādevāya namaḥ ||

|| śrīśrīśrībhavānīśaṅkarābhyāṃ namaḥ ||

|| śubham astu sarvvadā || (fol. 68v6–7)

End

svarṇālaṃkāravastraiś ca nānāratnasamuccayaiḥ |

tvat prasādāt pavitrañ ca dhāraye (!) tadanantaraṃ |

tadaṃgahomaṃ nirvṛtya pavitrārppaṇam arccayet ||

kumārīpūjanaṃ kuryyā, (!) tataḥ pūjyā suvāsinī (!) ||

yiginyā yoginaś caiva, vrāhmaṇā vividhā ganāḥ ||

pūjyā hi parameśāni yadīcchet (!) siddhim ātmanaḥ || (fol. 68v4–6)

Microfilm Details

Reel No. A 151/17

Date of Filming 10-10-1971

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 30v–31r and 62v–63r

Catalogued by MS/SG

Date 27-03-2006

Bibliography