A 151-17 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 151/17
Title: Jñānārṇavatantra
Dimensions: 29.5 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/156
Remarks:
Reel No. A 151-17 Inventory No. 27554
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 29.5 x 9.0 cm
Folios 68
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/156
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
śrīdevy ūvāca (!) ||
gaṇeśanandicandreśasurendraparivārita (!) |
jagadvandya kalādhīśa kin tvayā japyate sadā ||
akṣamāleti kinnāma saṃśayo me hṛdisthitaḥ |
śabdātītaṃ paraṃvrahma tvam eva paramātmavit |
kathayānanda niṣyandaṃ, sāndramāna sa nicayāt (!) ||
|| śrīmahādeva uvāca ||
kathayāmi varārohe, yan mayā japyate sadā |
akārādikṣakārāntā, mātṛkā varṇṇarūpiṇī | (fol. 1v1–3)
«Sub-colophon:»
iti śrījñānārṇṇavanityātantre rahasyātirahasye ṣaṭtriṃśatisāhastre pavitrārohanaṃnāma caturvviṃśatipaṭalaḥ || 24 ||
|| śrīśrīśrīmahādevāya namaḥ ||
|| śrīśrīśrībhavānīśaṅkarābhyāṃ namaḥ ||
|| śubham astu sarvvadā || (fol. 68v6–7)
End
svarṇālaṃkāravastraiś ca nānāratnasamuccayaiḥ |
tvat prasādāt pavitrañ ca dhāraye (!) tadanantaraṃ |
tadaṃgahomaṃ nirvṛtya pavitrārppaṇam arccayet ||
kumārīpūjanaṃ kuryyā, (!) tataḥ pūjyā suvāsinī (!) ||
yiginyā yoginaś caiva, vrāhmaṇā vividhā ganāḥ ||
pūjyā hi parameśāni yadīcchet (!) siddhim ātmanaḥ || (fol. 68v4–6)
Microfilm Details
Reel No. A 151/17
Date of Filming 10-10-1971
Exposures 73
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 30v–31r and 62v–63r
Catalogued by MS/SG
Date 27-03-2006
Bibliography